Tuesday, September 12, 2023

यक्षाद्य जानामि नवग्वो दशग्वो अभिधान

यक्षस्य वासरिका
...

कार्तिक शुक्ल दशमी

अद्य यक्षेश्वरस्य दूत आगतः । 
तेन धनेशस्य सन्देशो दत्तः । ‘श्वो भवन्तम् अलकायां सत्कर्त्तुम् अहमेव स्वयमागमिष्यामि विमानेन । मया रत्नेश्वरस्य षड्यन्त्रं ज्ञातमतः स निष्कासितो भविष्यति अलकायाः । इदमपि ममानुग्रहो भविष्यति यद् यदि पार्थवी भवता सह अलकामागमिष्यति, सापि प्रवेशं प्राप्स्यति यथेच्छम् । भवतो वैभवं द्विगुणितं भविष्यति ।' इति ।


कार्तिक शुक्लैकादशी प्रथम पृष्ठ 

इदं मम वासरिकाया अन्तिमं पृष्ठम् । 

मया निश्चयः कृतो यद् अहम् अलकां न गमिष्यामीति । इमां वासरिकाम् अहं यक्षेश्वराय दास्यामि । स एतां तुभ्यं दास्यति । यदि सर्वमपि मम वृत्तान्तं ज्ञात्वा त्वमत्र आगन्तुमिच्छेः तव स्वागतमत्र । यदि त्वम् अलकायामुषितुमिच्छेस्तथापि त्वं स्वतन्त्रा । मया निक्षिप्तं यक्षेश्वरस्य दासत्वमधुना ।

अतः पुनः पारतन्त्र्यपञ्जरे न निवत्स्यामि । 

त्वं मे जीवितं द्वितीयमित्यपि जानामि, किन्तु यत्र जीवनमेव स्वाम्यधीनं भवेत् तत्र प्रणयस्य का कथा ? 

अतः प्रतीक्षेऽहं त्वाम् । आवां कुटीरे यथेच्छं सुखमनुभविष्यावः । यदि पार्थिव्या र्निव्याजप्रीतिर्भवत्यै प्रिया स्यात्, तस्याः सख्यं स्वीकर्तव्यम् ।

कार्तिक शुक्लैकादशी द्वितीय पृष्ठ 

यक्षेश्वराय लिखितमस्ति' - स्वामिन् ! 

सादरं नमस्कृत्य जनोऽयं विज्ञापयति यद् भवत औदार्येण कृतकृत्योऽहम् । भवता पार्थिव्यै या कृपा कृता तस्याः कृते ऋणीभवितुं सौभाग्यं मे । किन्तु पृथिव्याः परिचयात् स्वातन्त्र्यस्य परिभाषा मया ज्ञाता । महर्षिभिः सदयं दत्ता नैकाः सिद्धयः । अतः स्वर्गादप्यधिकं सुखं प्राप्तुं समर्थोऽस्मि । 

मधुविद्यया मया कुण्डलिनीप्रवोधोऽनुभूतः । जीवन्मुक्तदशायां वसाम्यत्र । अलकायां या क्षुद्रता मयि आसीत्, तां निक्षिप्य ऐश्वर्यभाजनतां गतं मेऽस्तित्वम् । अतो भोगपरायणं सुखं क्षुद्रं लक्ष्यत इदानीम् ।

यदि भवान् कृपां कर्त्तुमिच्छति चेत् तर्हि रत्नेश्वराय क्षमां  कृपयैव मया पूर्णता लब्धा । इमां वासरिकां मम प्रियायै समर्पयतु यतः सा पृथ्वीमागन्तुं निर्णयं कुर्यात् । यदि सा अलकायामेव उषितुमिच्छेत् तर्हि मम दोषान् विस्मृत्य तां कृपाभाजनं कर्तुमर्हति भवान् । 

सादरं प्रणतिपूर्वकं विरम्यते ।

अहं रामगिरिर्भूत्वा स्थितोऽस्मि । 

अलकायाः प्रतीक्षां कुर्वन्, पृथ्व्याः प्रणयं प्रतिपालयन्....... एको मूको रामगिरिर्भूत्वा........

No comments:

Post a Comment

राष्ट्र स्तुति

राष्ट्र स्तुति प्रियं भारतम् प्रकृत्या सुरम्यं विशालं प्रकामं सरित्तारहारैः ललामं निकामम् । हिमाद्रिर्ललाटे पदे चैव सिन्धुः प्रियं भारतं सर्...