Saturday, July 1, 2023

संजीवनी सूक्तम

ऋग्वेद, 10, सूक्त - १६१ 
संजीवनी सूक्तम 

मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात् । 
ग्राहिर्जग्राह यदि वैतदेनं तस्या इन्द्राग्नी प्र मुमुक्तमेनम्॥१॥

यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकं नीत एव । 
तमा हरामि निरृतेरुपस्थादस्पार्षमेनं शतशारदाय॥२॥

सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षमेनम् । 
शतं यथेमं शरदो नयातीन्द्रो विश्वस्य दुरितस्य पारम्॥३॥

शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमु वसन्तान् । 
शतमिन्द्राग्नी सविता बृहस्पतिः शतायुषा हविषेमं पुनर्दुः ४॥

आहार्षं त्वाविदं त्वा पुनरागाः पुनर्नव । 
सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम्॥५॥


[ऋषि-यक्ष्मनाशन प्राजापत्य ।देवता-इन्द्र । छन्द-त्रिटुप, अनुष्टुप ।]

10430
मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात्।
ग्राहिर्जग्राह यदि वैतदेनं तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥1॥

हे मनुज रोग-मुक्त हो जाओ पाओ सदा स्वस्थ तन - मन ।
रोग-शोक से दूर ही रहना सदा - सदा हो शुभ चिन्तन ॥1॥

10431
यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकं नीत एव ।
तमा हरामि निऋते रुपस्थादस्पार्षमेनं शतशारदाय ॥2॥

कोई कितना भी बीमार हो हो चाहे वह मरणासन्न ।
तो भी निरोग वह हो सकता है पा सकता है पुष्ट तन-मन॥2॥

10432
सहस्त्राक्षेण शतशारदेन शतायुषा हविषाहार्षमेनम् ।
शतं यथेमं शरदो नयातीन्द्रो विश्वस्य दुरितस्य पारम् ॥3॥

अग्नि -देव को हविष्यान्न दें यह भी है उत्तम उपचार ।
दीर्घ-आयु फिर मिल जाता है शुध्द भाव हो शुभ व्यवहार॥3॥ 

10433
शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमु वसन्तान् ।
शतमिन्द्राग्नी सविता बृहस्पतिःशतायुषा हविषेमं पुनर्दुः॥4॥

हे मनुज रोग-मुक्त हो कर सौ बरस जियो अब खुश होकर।
शुभ-चिन्तन शुभ मनन सदा हो जो चाहो बॉंटो खुश होकर॥4॥

10434
आहार्षं त्वाविदं त्वा पुनरागा: पुनर्नव ।
सर्वांङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेSविदम्॥5॥

हर दिन को नया जन्म समझो तुम सोच समझ कर कर्म करो ।
दुनियॉं देखो और उससे सीखो निज-निष्ठा का अनुकरण करो॥5॥ 

No comments:

Post a Comment

राष्ट्र स्तुति

राष्ट्र स्तुति प्रियं भारतम् प्रकृत्या सुरम्यं विशालं प्रकामं सरित्तारहारैः ललामं निकामम् । हिमाद्रिर्ललाटे पदे चैव सिन्धुः प्रियं भारतं सर्...